FOR ADD

Sunday, July 12, 2020

शनि कवचं

II शनि कवचं II 

To make happy bhagwan shanidev shani kavach is a unbeatable mantra. 
शनि देव अर्थात न्याय के देवता , सूर्य के पुत्र और महाकाल के उपासक, इनकी आराधना करने से कार्य में आने वाली बाधा और आने वाला संकट टल जाता हैं। शनि कवच का पाठ करने से बड़े से बड़ा संकट भी टल जाता हैं। शनि कवच का पाठ उस संकट के लिए कवच का काम करता है।



अथ श्री शनि कवचम् 

अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः II 

अनुष्टुप् छन्दः II शनैश्चरो देवता II शीं शक्तिः II 

शूं कीलकम् II शनैश्चरप्रीत्यर्थं जपे विनियोगः II 

निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् II 

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः II II 

ब्रह्मोवाच II 

 श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत्

कवचं शनिराजस्य सौरेरिदमनुत्तमम् II II 

कवचं देवतावासं वज्रपंजरसंज्ञकम्

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् II II 

श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः II II 

नासां वैवस्वतः पातु मुखं मे भास्करः सदा

स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः II II 

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः

वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा II II 

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा

ऊरू ममांतकः पातु यमो जानुयुगं तथा II II 

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः

अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः II II 

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः

तस्य जायते पीडा प्रीतो भवति सूर्यजः II II 

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः II १० II 

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे

कवचं पठतो नित्यं पीडा जायते क्वचित् II ११ II 

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा

द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा

जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः II १२ II 

 II इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं II 

 II Shani Kavachaṁ II

atha śrī śanikavacham
asya śrī śanaiścarakavacastōtramantrasya kaśyapa r̥ṣiḥ II
anuṣṭup chandaḥ II śanaiścharō dēvatā II śīṁ śaktiḥ II
nilāmbarō nīlavapuḥ kirīṭī gr̥dhrasthitastrāsakarō dhanuṣmān II
śūṁ kīlakam II śanaiścaraprītyarthaṁ japē viniyōgaḥ II
śruṇūdhvamr̥ṣayaḥ sarvē śanipīḍ'̔āharaṁ mahat I
caturbhujaḥ sūryasutaḥ prasannaḥ sadā mama syādvaradaḥ praśāntaḥ II 1 II brahmōvāca II
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam II 3 II
kavacaṁ śanirājasya saurēridamanuttamam II 2 II kavacaṁ dēvatāvāsaṁ vajrapan̄jarasan̄jñakam I
nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā I
'om śrīśanaiścaraḥ pātu bhālaṁ mē sūryanandanaḥ I nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ II 4 II
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitatsathā II 6 II
snigdhakaṇṭhaḥśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ II 5 II skandhau pātu śaniścaiva karau pātu śubhapradaḥ I nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā I
ityētatkavacaṁ divyaṁ paṭhētsūryasutasya yaḥ I
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā II 7 II pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ I aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ II 8 II na tasya jāyatē pīḍā prītō bhavati sūryajaḥ II 9 II
ityētatkavacaṁ divyaṁ saurēryanirmitaṁ purā I
vyayajanmadvitīyasthō mr̥tyusthānagatōSpi vā I kalatrasthō gatō vāpi suprītastu sadā śaniḥ II 10 II aṣṭamasthē sūryasutē vyayē janmadvitīyagē I kavacaṁ paṭhatō nityaṁ na pīḍā jāyatē kvacit II 11 II dvādaśāṣṭamajanmasthadōṣānnāśāyatē sadā I
II iti śrībrahmāṇḍapurāṇē brahma-nāradasanvādē śanaiścarakavacaṁ sampūrṇaṁ II
janmalagnāsthitāndōṣānsarvānnāśayatē prabhuḥ II 12 II

No comments:

Post a Comment

Thanks for visit. Please do comment if you want article on specific subject.