FOR ADD

Showing posts with label Stotram. Show all posts
Showing posts with label Stotram. Show all posts

Wednesday, July 22, 2020

Chandra stotra चंद्रस्तोत्र के लाभ । चन्द्र स्तोत्र किसे करना चाहिए।

Chandra stotra चंद्रस्तोत्र

  चंद्र  भगवान (चंद्रमा) की स्तुति में चन्द्र स्तोत्र संस्कृत भाषा में महर्षि व्यास द्वारा लिखा गया है। इस स्तोत्र में भगवान चंद्र के 28 नामों का उल्लेख है।चन्द्र भगवान दो कमल का फूल धारण किये हुए। 10 श्वेत रंग के अश्व पर सवार होकर विचरण करते है।
  श्वेताम्बर: श्वेतवपुरी: किरीटी,
श्वेतद्युतिर्दर्दधरो द्विबाहु:।
चन्द्रो मृतात्मा वरद: शशांक :,
श्रेयांसि मह्यं प्रददातु देव: ।।1 ।।
दधिश्चतुश्रभं क्षीरोदार्णवसम्भवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।२ ।।
क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।हरिस मुकुटवास: बालचंद्र नमो s स्तु ते ।।3 ।।
सुधाय यत्किरण: पोषयत्यो श्वेताम्बर: श्वेतवपुरी: किरीटी
श्वेतद्युतिर्दर्दधरो द्विबाहु:।।
चन्द्रो मृतात्मा वरद: शशांक :।
सुधाय यत्किरणः पोषयन्त्योषीश्वरम्।
सर्वान्नर्षेतुं तं नमामि सिन्धुनन्दनम् ।।4 ।
राकेशं तारकेशं च रोहिणीपरसुन्दरम।
धायतां सर्वदोषघ्नं नमामिंदुं मुहुर्मुहु: ।।5

(इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम )

 चंद्र स्तोत्र (चंद्र स्तोत्र) के गुण: 

चंद्र स्तोत्र मन के भ्रमों को दूर करने और मन की शक्ति को बढ़ाने में मदद करता है। भगवान चंद्र हमेशा सुंदरता, चमक, दृष्टि, स्मृति और मानसिक संकायों को बढ़ाने में मदद करते हैं। इस भजन के जप के साथ ये पहलू तेज हो गए हैं।


किसी व्यक्ति की कुंडली में ग्रह चंद्रमा का प्रभाव कई अनुकूल परिणाम और साथ ही कुछ प्रतिकूल परिणाम दे सकता है।

ज्योतिषीय रूप से, चंद्रमा का मानस, भावनाओं और मनोदशा पर बड़ा प्रभाव पड़ता है। इसके अलावा, हिंदू वैदिक ज्योतिष के अनुसार, हम चंद्र कैलेंडर का पालन करते हैं और चंद्रमा के संकेतों के अनुसार चलते हैं, पश्चिमी ज्योतिष के विपरीत जो सूर्य के संकेतों का उपयोग करता है। चंद्रमा भगवान हर व्यक्ति की कुंडली को प्रभावित करने वाले सबसे महत्वपूर्ण ग्रहों में से एक है। चंद्रमा, चंद्रमा या सोम का शासक देवता लोगों के मन का शासक है।

हिंदू पौराणिक कथाओं में कहा गया है कि चंद्र स्तोत्र का जप भगवन चंद्र को प्रसन्न करने और सुखी और समृद्ध जीवन के लिए उनके आशीर्वाद का सबसे अच्छा तरीका है।

कुण्डली में चंद्रमा को बहुत शक्तिशाली माना जाता हैं।उज्ज्वल चंद्रमा को लाभ के लिए जाना जाता है, और अंधेरे चंद्रमा को नरम रूप से देखा जाता है। वैदिक विद्या में अक्सर, चंद्रमा को खरगोश या खरगोश के रूप में संदर्भित किया जाता है क्योंकि यह एक ग्रह से दूसरे ग्रह पर मंडराता है। यह कई चीजों का करक भी है। यह परिवार में एक माँ या एक मजबूत महिला को दर्शाता है क्योंकि यह परिवार, दोस्तों आदि की भलाई में परिलक्षित होता है।

चंद्र स्तोत्र के जाप के सकारात्मक कंपन से चंद्रमा की स्थिति के नकारात्मक प्रभावों को दूर करने में मदद मिलती है।

चंद्र स्तोत्र का पाठ करने के लाभ

इस चंद्र स्तोत्र का नियमित जाप मानसिक शांति प्रदान करता है और आपके जीवन से सभी बुराईयों को दूर रखता है और आपको स्वस्थ, समृद्ध और समृद्ध बनाता है।
हिंदू पौराणिक कथाओं के अनुसार, भगवान चंद्र को प्रसन्न करने और उनका आशीर्वाद प्राप्त करने के लिए नियमित रूप से चंद्र स्तोत्र का पाठ करना सबसे शक्तिशाली तरीका है।
चंद्रमा मानव मन का देवता है। चन्द्र स्तोत्र के जप से मन की उलझन को दूर करने, मन की शक्ति बढ़ाने में मदद मिल सकती है।

किसको चन्द्र स्तोत्र का पाठ करना चाहिए।


तनाव और तनाव के कारण या अन्य कारणों से मानसिक रूप से पीड़ित लोगों को प्रतिकूलताओं से राहत पाने के लिए चंद्र स्तोत्र का जाप करना चाहिए।

God Chandra (Moon) Stotra is written by maharshi vyas in Sanskrit language. In This stotra  28 names of God Chandra are mentioned.
 Svetambarah Svetavapurih Kiriti, Svetadutiridevadharo Dwibahu:
Chandra Mritatma Varad: Shashankah,
Shreyansi Mahayam Pradadatu Dev.1.
Dadishtushrabha Kshirodarnavasambhavam.
Namami Shashinam Soman Shambhormukutbhushanam.2. 
Ksheerasindusmastapanno Rohini sahitah Prabhuh.
Haris Mukutvash: Balachandra Namo's Stu Te.3.
Sudhaya Yatkaran: Poshayatyo Shvetambara: Shvetavapuri: Kiriti, Svetadutiridevadharro Dwibahu:.
Chandra Mritatma Varada: Shashank:.
Sudhaya Yatkaran: Poshyantyoshiswaram.
Sarvannarshetum and Namami Sindhunandanam. 4.
Rakesh Tarkesh Rohaniparsundaram.
Dhyātān Sarvadoshāghānam Namāmindu Muhurmuhu: 5.
(Iti Mantramaharnaway Chandramasah Stotram)
 Chandra Stotra (Chandra Stotra): Chandra Stotra helps to clear the illusions of the mind and increase the power of the mind. Lord Chandra always helps in enhancing beauty, radiance, vision, memory and mental faculties. These aspects are intensified with the chanting of this hymn.

The influence of planet Moon in a person's horoscope can give many favorable results as well as some adverse results.

Astrologically, the Moon has a major impact on one's psyche, emotions and mood. Also, according to Hindu Vedic astrology, we follow the lunar calendar and go by the Moon sign, unlike Western astrology that uses the Sun signs. The Moon God is one of the most important planets affecting the horoscope of every person. The ruling deity of the moon, moon or soma is the ruler of the people's mind.

Hindu mythology states that chanting of Chandra Stotra is the best way to please bhagwaan Chandra and his blessings for a happy and prosperous life.

The bright moon is known to benefit, and the dark moon is seen softly. Often in Vedic lore, the moon is referred to as a rabbit or hare as it hovers from one planet to another. It is also a karaka of many things. It signifies a mother or a strong woman in the family as it is reflected in the well being of family, friends etc.

The positive vibrations of chanting of the lunar stotra helps to overcome the negative effects of the moon's position.

Benefits of reciting Chandra Stotra

Regular chanting of this lunar stotra provides mental peace and keeps away all evil from your life and makes you healthy, rich and prosperous.
According to Hindu mythology, reciting the lunar stotra regularly is the most powerful way to please Lord Chandra and receive his blessings.
Moon is the god of human mind. Chanting of Chandra Stotra can help to remove the confusion of mind, increase the power of mind.
Who has to recite the lunar hymn

People suffering mentally due to stress and tension or for other reasons should chant Chandra Stotra to get relief from adversities.
Please contact Astro Mantra for guidelines on how to chant in order to get the right output.
anks for reading.Comment if you like this, suggestions are welcomed.

Tuesday, July 21, 2020

श्रीनवग्रह स्तोत्र II best results on Google search

नवग्रह स्तोत्र II 


 Stotra this word come from Sanskrit  that means "ode, eulogy or a hymn of praise". It is a literary genre of Indian religious texts designed to be melodically sung, in contrast to a shastra which is composed to be recited. A stotra can be a prayer, a description, or a conversation, since sanskrit is always in a poetic tone hence stotra is always in a poetic structure.
अथ नवग्रह स्तोत्र II 
श्री गणेशाय नमः II 
जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I 
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II 
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I 
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II 
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I 
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II 
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I 
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II 
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II 
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I 
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II 
नीलांजन समाभासं रविपुत्रं यमाग्रजम् I 
छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II 
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II 
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I 
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणामाम्यहम् II ९ II 
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I 
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II 
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I 
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II 
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I 
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II 
II इति श्री व्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

Navgrah stotra meaning in Bengali 

নবগ্রহ গীতসংহিতা দ্বিতীয়
অথ নবগ্রহ স্তোত্র দ্বিতীয়
শ্রী গণেশায় নমঃ দ্বিতীয়
জাপাকুসুম সংকাশনী কশ্যপায় মহদ্দুथिम् আমি
তমोरিন সবপাপघ्नं प्रণतो এস স্মি
 দিবাকরম II 1 II

দধিশুণুশারাভুন क्षিরোর্ডারভ सम्भव আমি
নামামি শশিনাম সোমা শম্ভর্মোকুত ভূষণাম II 2 II
ধরনিগর্ভ সংভূত বিদ্যুৎকান্তি সম্পপ্রম আমি
কুমার শক্তিহস্তম তম মঙ্গলম্ প্রনাম্যহম II II II
প্রিয়ঙ্গুকलिकाश्याমন रुपेনাপ্রপंद् बुधम् আমি
সৌম্য সৌম্য গুণোপেতম তম বুদহাম প্রণামমহ্যাহম II 4 4
দেবতাগণের ageষি গুরু কাঞ্চন সন্নীভম
বৌদ্ধভূতম ত্রিলোকসাম তম নামামি বিহস্পতিম II 5 II
হিমাকুণ্ড মৃণালভম দিত্তনাম পরম গুরুম
সর্বশাস্ত্র প্রবক্তারাম ভার্গবম প্রনামম্যাহাম II 6 6
নীলাঞ্জন সামভসাম রবিপুত্রাম যমগ্রজম আমি
ছায়ামারতণ্ড সমভূত তম নামি শনিষচরম II 7 II
অর্ধकायन মহাভরयं চন্দ্রগ্রাদিতা ভমर्দানम् আমি
সিংিকাগर्भস্নাম্ফ্ন তন राहुं प्रणामाम্যहम् II ८ II
পলাশপুষ্পসংশন আলোক তারক্যাশন মস্তकम् I
रौद्रणरौद्रিতं घোরं তं केतुं प्रणमाम्यहम् II ९ II
ति श्रीव्या श्री श्री व्या। श्री।।।।। I I
দিন বা রাতে ঝামেলা II 10 II
নরনারী নৃপণঞ্চ ভবেদ শুভেচ্ছন্ন্নাশনম আমি
Wশ্বরিয়া মতুলাম তিশান আরোগ্য পুষ্টিবর্ধনাম II 11 II
গ্রহনক্ষত্রজাঃ পডাস্তकराग्निसमुभद्वाः আমি
এটি সম্পর্কে কোনও সন্দেহ নেই: II 12 II
II इ इ श्री Aadi থেকে II II। II। II II II II II II দ্বিতীয় স্তরের
II 
eading.Comment if you like this, suggestions are welcomed.

Sunday, July 19, 2020

Shri ganesh stotra.

Ganesha Tejovardhan Stotra 

Ganesha Tejovardhan Stotra  is a very powerful stotra, it is in Sanskrit. It is written  in Moudgal Purana and It is composed by ShriMad Bhrushundi Muni. It is a praise of God Ganesha.



Ganesh stotra


। गणेश तेजोवर्धन स्तोत्र ।

॥ श्रीगणेशाय नमः ॥
श्रीमत्स्वानंदेशाय ब्रह्मणस्पतये नमः ।
श्रीसिद्धिबुद्धिभ्यां नमः ।
श्रीमद्भ्रुशुड्यवाच ।
नमो नमस्ते गणनाथ ढुंढे । सदा सुशांतिप्रद शांतिमूर्ते ।
अपारयोगेन च योगिनस्त्वां । भजन्ति भावेन नमो नमस्ते ॥ १ ॥
प्रजापतीनां त्वमथो विधाता । सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव । कलांशमात्रेण नमो नमस्ते ॥ २ ॥ 
क्रियात्मकांना जगदम्बिका त्वं । प्रकाशकानां रविरेव ढुंढे ।
यत्नप्रदानां च गुणेशनामा । कलांशमात्रेण नमो नमस्ते ॥ ३ ॥   
शरीरभाजां त्वमथोऽसि बिंदुः । शरीरिणां सोऽहमथो विभासि ।
स्वतोत्थकानां च सुबोधरुपः । कलांशमात्रेण नमो नमस्ते ॥ ४ ॥ 
विदेहकानामसि सांख्यरुपः । समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगेषु ह्ययोगधारी । कलांशमात्रेण नमो नमस्ते ॥ ५ ॥  
गणास्त एते गणनाथनामा । त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशांतिप्रद संस्थितोऽसि । भक्तेश भक्तिप्रिय ते नमो वै ॥ ६ ॥
गकारसिद्धिरपि मोहदात्री । णकारबुद्धीरथमोहधात्री ।
तयोर्विलासी पतिरेव नामा । गणेशश्र्वरस्त्वं च नमो नमस्ते ॥ ७ ॥
गकाररुपेण भवान् सगौणो । णकाररुपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा । योगेश भक्तेश नमो नमस्ते ॥ ८ ॥
किं वदामि गणाधीश महिमानं महाद्भुतं ।
यत्र वेदादयो भ्रांता इव जाताः प्रवर्णने ॥ ९ ॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १० ॥
किंचित्संस्कारयोगेन विश्रामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११ ॥
अहं संस्कारहीनश्र्च जात्या कैवर्तकोद्भवः ।
तत्रापि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२ ॥
एवमुक्त्वा नतं विप्रं प्रांजलि पुरतः स्थितं ।
भक्तिभावेन संतुष्टस्तमुवाच गजाननाः ॥ १३ ॥
श्रीमद् गणेश उवाच 
वरान्वरेय दास्यामि यांन्यांत्वं विप्र वांछसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रुशुंडी गद्गदा वाण्या तं जगाद गजाननम् ॥ १५ ॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः । 
तथेति तमुवाचाथ गणेशो भक्तवत्सलः ॥ १६ ॥ 
॥ इति श्रीमुन्मौद्गलोक्तं श्रीमद्भ्रुशुंडीविरचितं श्रीगाणेशतेजो वर्धनस्तोत्रं संपूर्णम् ॥
॥ श्रीमत्स्वानंदेशार्पणमस्तु ॥

Thanks for reading.Comment if you like this, suggestions are welcomed.

Thursday, July 16, 2020

श्रीरामरक्षा स्तोत्रं! Shriram Raksha stotram best results on google

श्रीरामरक्षा स्तोत्रं

॥ ऊँ श्रीगणेशाय् नमः ॥

श्रीराम रक्षास्तोत्रम। Shriram raksha stotram 

अस्य् श्रीराम् रक्षा स्तोत्रमन्त्रस्य। बुधकौशिक् ऋषिः ।

श्रीसीतारामचंद्रो देवता । अनुष्टुप् छंदः ।

सीता शक्तिः। श्रीमद् हनुमान कीलकम्।

श्रीरामचंद्र्प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः॥


॥अथ धयानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बध्दपद्मासनस्थम् ।

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।

वामांकारुढ सीतामुखकमलमिलल्लोचनं नीरदाभम् ।

नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्॥

॥इति ध्यानम्॥


चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम्॥१॥

ध्यात्वा नीलोत्पलशयामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्॥२॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलील्या जगत्रातुं आविर्भूतं अजं विभुम्॥३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्। शिरोमे राघवः पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विधानिधिः पातु कंठं भरतवंदित:। स्कंधौ दिव्यायुध: पातु भुजौ भग्नेश्कार्मुक:॥६॥

करौ सीतापतिः पातु ह्रूदयं जामदग्न्यजित्। मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु:। ऊरु रघुत्तम: पातु रक्षःकुलविनाशकृत्॥८॥

एतां रामबलोपेतां रक्षां य: सुक्रुती पठेत्। स चिरायु: सुखी पुत्री विजयी विनयी भवेत्॥१०॥

पातालभुतलव्योम,चारिणश्छ्धचारिण:। न द्रुष्टुमपि शक्तास्ते रक्षितं रामनामभि:।११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्। नरो न लिप्य्ते पापे: भुक्तिं मुक्तिं च विन्दति॥१२॥

जगजैत्रैमत्रेण राम्नाम्नाभिरक्षितम्। य: कंठे धारयेत्तस्य करस्था: सर्वसिध्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्। अव्याहताज्ञः सर्वत्र लभते जयमंगलम ॥१४॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हर:। तथा लिखितवान् प्रात: प्रभुध्दो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम् । अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥

तरुणौ रुपसंपन्नौ सुकुमरौ महाबलौ। पुंडरीकविशालाक्षौ चिरकृष्णाजिनाम्बरौ॥१७॥

फलमुलाशिनौ दान्तौ तापसौ बृह्मचारिणौ। पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्षमणौ ॥१८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठो सर्वधनुष्मताम्। रक्ष: कुलनिहंतारौ त्रायेतां नो रघुत्तमौ॥१९॥

आत्तसज्जधनुषा,विषुस्पृशावक्षयाशुगनिषंसंगिनौ। रक्षणाय मम रामलक्षमणावग्रत: पथि सदैव गचछताम् ॥२०॥

सन्नध्द: कवची खड्गी चापबाणधरो युवा। गच्छन्मनोरथोस्माकं राम: पातु सलक्षमण:॥२१॥

रामो दाशरथि: शुरो लक्षमणानुचरो बली। काकुत्स्थ: पुरुष: पुर्ण: कौसल्येयो रघुत्तम:॥२२॥

वेदान्तवेधो यज्ञेश: पुराणपुरुषोतम:। जानकीवल्लभ: श्रीमान् अप्रमेय प्रराक्रम: ॥२३॥

इत्येतानि जपन्नित्यं मड्भ्क्त: श्रध्दयान्वित:। अश्वमेधाधिकं पुण्यं स्ंप्राप्नोति न संशय: ॥२४॥

रामं लक्षमणपुर्वजं रघुवरं सीतापतिं सुन्दरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।

राजेंद्रम् सत्यसंधं दशरथतनयं शयमलं शांतमूर्तिम्। वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनंदन राम राम। श्रीराम राम भरताग्रज राम् राम्।

श्रीराम राम रणकर्कश राम राम। श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचंद्रचरणौ मनसा स्मरामि। श्रीरामचंद्रचरणौ वचसा गृणामि। श्रीरामचंद्रचरणौ शिरसा नममि। श्रीरामचंद्रचरणौ शरंण प्रपघे॥२९॥ माता रामो मत्पिता रामचंद्र: । स्वामी रामो मत्सखा रामचंद्र:।

सर्वस्वं मे रामचंद्रो दयालु:। नान्य्ं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्षमणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥

लोकाभिरामं रणरंगधीरम्। राजीवनेत्रं रघुवंशनाथम्। कारुण्यरुप्ं करुणाकरं तम्। श्रीरामचंद्रम् शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगम्। जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयुथमुख्यम्। श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कुजंतं राम रामेति मधुरं मधुराक्षरम्। आरुह्य काविताशाखां वंदे वाल्मीकिकोकिलम् ॥३४॥

आपदां अपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥३५॥

भर्जनं भवबीजानां अर्जनं सुखसमप्दाम् । तर्जनं यमदूतानां राम् रामेति गर्जनम् ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे।

रामेणाभिहता निशाचरचमू रामाय तस्मै नम:। रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्।

रामे चित्तलय: सदा भवतु मे भो राम मामुध्दर् ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे। सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥


इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥