FOR ADD

Showing posts with label shri ganesh stotra. Show all posts
Showing posts with label shri ganesh stotra. Show all posts

Sunday, July 19, 2020

Shri ganesh stotra.

Ganesha Tejovardhan Stotra 

Ganesha Tejovardhan Stotra  is a very powerful stotra, it is in Sanskrit. It is written  in Moudgal Purana and It is composed by ShriMad Bhrushundi Muni. It is a praise of God Ganesha.



Ganesh stotra


। गणेश तेजोवर्धन स्तोत्र ।

॥ श्रीगणेशाय नमः ॥
श्रीमत्स्वानंदेशाय ब्रह्मणस्पतये नमः ।
श्रीसिद्धिबुद्धिभ्यां नमः ।
श्रीमद्भ्रुशुड्यवाच ।
नमो नमस्ते गणनाथ ढुंढे । सदा सुशांतिप्रद शांतिमूर्ते ।
अपारयोगेन च योगिनस्त्वां । भजन्ति भावेन नमो नमस्ते ॥ १ ॥
प्रजापतीनां त्वमथो विधाता । सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव । कलांशमात्रेण नमो नमस्ते ॥ २ ॥ 
क्रियात्मकांना जगदम्बिका त्वं । प्रकाशकानां रविरेव ढुंढे ।
यत्नप्रदानां च गुणेशनामा । कलांशमात्रेण नमो नमस्ते ॥ ३ ॥   
शरीरभाजां त्वमथोऽसि बिंदुः । शरीरिणां सोऽहमथो विभासि ।
स्वतोत्थकानां च सुबोधरुपः । कलांशमात्रेण नमो नमस्ते ॥ ४ ॥ 
विदेहकानामसि सांख्यरुपः । समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगेषु ह्ययोगधारी । कलांशमात्रेण नमो नमस्ते ॥ ५ ॥  
गणास्त एते गणनाथनामा । त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशांतिप्रद संस्थितोऽसि । भक्तेश भक्तिप्रिय ते नमो वै ॥ ६ ॥
गकारसिद्धिरपि मोहदात्री । णकारबुद्धीरथमोहधात्री ।
तयोर्विलासी पतिरेव नामा । गणेशश्र्वरस्त्वं च नमो नमस्ते ॥ ७ ॥
गकाररुपेण भवान् सगौणो । णकाररुपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा । योगेश भक्तेश नमो नमस्ते ॥ ८ ॥
किं वदामि गणाधीश महिमानं महाद्भुतं ।
यत्र वेदादयो भ्रांता इव जाताः प्रवर्णने ॥ ९ ॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १० ॥
किंचित्संस्कारयोगेन विश्रामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११ ॥
अहं संस्कारहीनश्र्च जात्या कैवर्तकोद्भवः ।
तत्रापि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२ ॥
एवमुक्त्वा नतं विप्रं प्रांजलि पुरतः स्थितं ।
भक्तिभावेन संतुष्टस्तमुवाच गजाननाः ॥ १३ ॥
श्रीमद् गणेश उवाच 
वरान्वरेय दास्यामि यांन्यांत्वं विप्र वांछसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रुशुंडी गद्गदा वाण्या तं जगाद गजाननम् ॥ १५ ॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि संपूर्णभावतः । 
तथेति तमुवाचाथ गणेशो भक्तवत्सलः ॥ १६ ॥ 
॥ इति श्रीमुन्मौद्गलोक्तं श्रीमद्भ्रुशुंडीविरचितं श्रीगाणेशतेजो वर्धनस्तोत्रं संपूर्णम् ॥
॥ श्रीमत्स्वानंदेशार्पणमस्तु ॥

Thanks for reading.Comment if you like this, suggestions are welcomed.