Quest

Sunday, July 12, 2020

मंगलचंडिकास्तोत्रम्, Mangalchandika stotram

                                                                    मंगलचंडिकास्तोत्रम्  Mangalchandika stotram

By reading this mantra any difficulty will be easy, and problem will be resolved. In navratri days this is very helpful to chant daily.
मंगलचंडिका स्तोत्रम का पाठ करने का सही समय नवरात्र के समय प्रातः काल या सायं काल के समय 9 दिन तक करना चाहिए। मां दुर्गा इससे प्रसन्न होती है,  जिसका लाभ बहुत ही प्रभावशाली हैं।

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II 
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I 
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I 
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II 
संसारसागरे घोरे पोतरुपां वरां भजे II 
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II 
शंकर उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I
हारिके विपदां राशेर्हर्षमङ्गलकारिके II 
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I 
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I 
सतां मन्गलदे देवि सर्वेषां मन्गलालये II 
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I 
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II 
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I 
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I 
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II 
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I 
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II
II इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II 

Maṅgalachaṇḍikastotram

'om hrīṁ śrīṁ klīṁ sarvapūjyē dēvī maṅgalachaṇḍikē I
aiṁ krūṁ phaṭ svāhētyēvaṁ chāpyēkavinśākṣarō manuḥ II
pūjyaḥ kalpataruścaiva bhaktānāṁ sarvakāmadaḥ I
mantrasid'dhirbhavēd yasya sa viṣṇuḥ sarvakāmadaḥ I
daśalakṣajapēnaiva mantrasid'dhirbhavēnnr̥ṇām II
dēvīṁ ṣōḍaśavarṣīyāṁ śaśvatsusthirayauvanām I
dhyānaṁ cha śrūyatāṁ brahman vēdōktaṁ sarva sam'matam II
sarvarūpaguṇāḍhyāṁ cha kōmalāṅgīṁ manōharām II
bibhratīṁ kabarībhāraṁ mallikāmālyabhūṣitam I
śvētachampakavarṇābhāṁ chandrakōṭisamaprabhām I
vanhiśud'dhānśukādhānāṁ ratnabhūṣaṇabhūṣitām II
bimbōṣṭiṁ sudatīṁ śud'dhāṁ śaratpadmanibhānanām II
dēvyāścha dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē I
īṣad'dhāsyaprasannāsyāṁ sunīlōlpalalōcanām I
jagad'dhātrīṁ cha dātrīṁ cha sarvēbhyaḥ sarvasampadām II
sansārasāgarē ghōrē pōtarupāṁ varāṁ bhajē II
harṣamaṅgaladakṣē cha harṣamaṅgalacaṇḍikē I
prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ II
śaṅkara uvāca rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē I
hārikē vipadāṁ rāśēr'harṣamaṅgalakārikē II
maṅgalādhiṣṭātr̥dēvi maṅgalānāṁ cha maṅgalē I
śubhē maṅgaladakṣē cha śubhamaṅgalacaṇḍikē II
maṅgalē maṅgalār'hē cha sarva maṅgalamaṅgalē I
satāṁ man'galadē dēvi sarvēṣāṁ man'galālayē II
pūjyā maṅgalavārē cha maṅgalābhīṣṭadaivatē I
pūjyē maṅgalabhūpasya manuvanśasya santatam II
tanmaṅgalaṁ bhavēcchaśvanna bhavēt tadamaṅgalam II
sansāra maṅgalādhārē mōkṣamaṅgaladāyini II
sārē cha maṅgalādhārē pārē cha sarvakarmaṇām I
stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām I
pratimaṅgalavārē cha pūjyē cha maṅgalapradē II
dēvyāśca maṅgalastōtraṁ yaḥ śruṇōti samāhitaḥ I
pratimaṅgalavārē cha pūjāṁ kr̥tvā gataḥ śivaḥ II
II iti śrī brahmavaivartē maṅgalachaṇḍikā stōtraṁ sampūrṇam II

No comments:

Post a Comment

Thanks for visit. Please do comment if you want article on specific subject.